Sanskrit Subhashitas 7

7. ऎकमॆवाक्षरं यस्तु गुरुश्शिष्यं प्रबॊधयॆत् । 

    पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वा चानृणी भवॆत् ॥ 

ekamevaakSharaM yastu gurushshiShyaM prabodhayet |
pRuthivyaaM naasti taddravyaM yaddatvaa chaanRuNI bhavet ||

Even if a teacher teaches a disciple only one letter, there is nothing on this earth which can be offered to repay this favour.. udhyamena hi


You May Also Like