Sanskrit Subhashitas 3

3. इन्द्रियाणि च संयम्य बकवत् पण्डितो नरः । 

    देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् ॥ 

    पण्डितः नरः बकवत् इन्द्रियाणि संयम्य देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत् । 

indriyaaNi cha saMyamya bakavat paNDito naraH |
deshakaalabalaM j~Jaatvaa sarvakaaryaaNi saadhayet ||
paNDitaH naraH bakavat indriyaaNi saMyamya deshakaalabalaM Jaatvaa sarvakaaryaaNi saadhayet |

A wise person, like a crane, controls all his senses, and understanding the place, time and his strengths and the strengths of his enemies, achieves his objectives.


You May Also Like