Sanskritउदये सविता रक्तो रक्त:श्चास्तमये तथा।सम्पत्तौ च विपत्तौ च महतामेकरूपता॥ Hindiउदय होते समय सूर्य लाल होता है और अस्त होते समय भी लाल होता है,
Subhashitas
Sanskrit Subhashitas 6
6. उदयॆ सविता रक्तः रक्तस्चास्तमयॆ तथा । सम्पत्तौ च विपत्तौ च महतामॆकरूपता ॥ udaye savitaa raktaH raktaschaastamaye tathaa | sampattau cha vipattau cha mahataamekarUpataa
Sanskrit Subhashitas 22
22. पुण्यम् प्रीणाति य: सुचरितै: पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।तन्मित्रमापदि सुखे च समक्रियं य- देतत्रयं जगति पुण्यकृतो लभन्ते॥ Indeed, a son is he who
Sanskrit Subhashitas 38
38. सज्जन अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम्।अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना॥ One who ever stands for reason must accept a science, though man made, if it stands
Sanskrit Subhashitas 54
54. पुराणम् – नवीनम् पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।सन्त: परीक्ष्यान्यतरद्भजन्ते मूढ: परप्रत्ययनेयबुद्धि:॥ Everything is not good simply because it is old; nor
Sanskrit Subhashitas 165
Sanskritअर्थनाशं मनस्तापम्, गृहे दुश्चरितानि च।वञ्चनं चापमानं च, मतिमान्न प्रकाशयेत्॥ Hindiबुद्धिमान धन के नाश, मन के दुःख और घर की कलह, धोखे और अपमान को
Sanskrit Subhashitas 148
Sanskritयथा धेनुसहस्त्रेषु वत्सो विन्दति मातरम्।तथा पूर्वकॄतं कर्म कर्तारमनुगच्छत्॥ Hindiजिस प्रकार एक बछड़ा हजार गायों के बीच में अपनी माँ को पहचान लेता है, उसी
Sanskrit Subhashitas 115
Sanskritउद्यमेनैव हि सिध्यन्ति, कार्याणि न मनोरथै।न हि सुप्तस्य सिंहस्य, प्रविशन्ति मृगाः॥ Hindiप्रयत्न करने से ही कार्य पूर्ण होते हैं, केवल इच्छा करने से नहीं,
Sanskrit Subhashitas 98
98. आचार आचारसंभवो धर्मो धर्माद् वेदा: समुत्थिता:।वेदैर्यज्ञा: समुत्पन्ना यज्ञैर्देवा: प्रतिष्ठिता:॥ Dharma is born of good conduct, the Veda-s (scriptures) have sprung from Dharma alone; the
Sanskrit Subhashitas 82
82. अर्थ अर्थो नाम जनानां जीवितमखिलक्रियाकलापश्च।तमपि हरन्त्यतिधूर्ता: छगलगला गायना लोके॥ Gold is the life and all the business of life for men, yet in this