Sanskritप्रदोषे दीपकश्चंद्र: प्रभाते दीपको रवि:।त्रैलोक्ये दीपको धर्म: सुपुत्र: कुलदीपक:॥ Hindiशाम को चन्द्रमा प्रकाशित करता है, दिन को सूर्य प्रकाशित करता है, तीनों लोकों को
Subhashitas
Sanskrit Subhashitas 9
9. व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति। माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति य: खलान् पथि सतां सूक्तै: सुधास्यन्दिभि:॥ Wanting
Sanskrit Subhashitas 25
25. धीरा निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्।अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथ: प्रविचलन्ति पथं न धीरा:॥ Discerning men may slight
Sanskrit Subhashitas 41
41. बुधजन अपि स्थाणुवदासीत शुष्यन् परिगत: क्षुधा।न त्वेवानात्मसंपन्नाद् वृत्तिमीहेत पण्डित:॥
Sanskrit Subhashitas 57
57. विपुलता जले तैलं खले गुह्यां पात्रे दानं मनागपि।प्राज्ञे शास्त्रं स्वयं याति विस्तार वस्तुशक्तित:॥ Oil in water, a secret confined to the treacherous, donation
Sanskrit Subhashitas 161
Sanskritन प्रहॄष्यति सन्माने नापमाने च कुप्यति।न क्रुद्ध: परूषं ब्रूयात् स वै साधूत्तम: स्मॄत:॥ Hindiजो सम्मान करने पर हर्षित न हों और अपमान करने पर
Sanskrit Subhashitas 145
Sanskritॐ असतो मा सद्गमय, तमसो मा ज्योतिर्गमय , मॄत्योर्मा अमॄतं गमय। Hindiहे प्रभु! असत्य से सत्य, अन्धकार से प्रकाश और मृत्यु से अमरता की
Sanskrit Subhashitas 112
Sanskritपातितोऽपि कराघातैरुत्पतत्येव कन्दुकः।प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः ॥ Hindiहाथ से पटकी हुई गेंद भी भूमि पर गिरने के बाद ऊपर की ओर उठती है, सज्जनों का
Sanskrit Subhashitas 95
95. विधिवैपरीत्य आखु: कैलासशैलं तुलयति करटस्ताक्ष्र्यमांसाभिलाक्षी बभ्रुर्लाङ्गूलं चलयति चपलस्तक्षकाहि जिघांसु:।भेक: पारं यियासुर्भुजगमपि महाधस्मरस्याम्बुराशे: प्रायेणासन्नपात: स्मरति समुचितं कर्म न क्षुद्रकर्मा॥ A rat attempts to life the
Sanskrit Subhashitas 79
79. सज्जना अकुर्वन्तोऽपि पापानि शुचय: पापसंश्रयात्।परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥ Innocent persons, though they may not commit any sinful acts, are punished as a consequence of