Sanskritअपि स्वर्णमयी लंका न मे लक्ष्मण रोचते। जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥ Hindiहे लक्ष्मण! सोने की लंका भी मुझे अच्छी नहीं लगती है। माता और
Subhashitas
Sanskrit Subhashitas 1
1. अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् अमित्रस्य कुतस्सुखम् ॥ alasasya kuto vidyaa avidyasya kuto dhanam | adhanasya kuto mitram amitrasya
Sanskrit Subhashitas 17
17. सज्जना सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु। प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु:॥ A lion’s cub also attacks a frenzied elephant. Valour
Sanskrit Subhashitas 33
33. सहिष्णु परागसमीरणेरित: क्रमशीर्णाकुलमूलसंतति:।सुकरस्तवत् सहिष्णुना रिपुरुन्मूलयितुं महानपि॥ An enemy, though powerful can be easily uprooted by a patient person, if he is shaken by the
Sanskrit Subhashitas 49
49. खलप्रीति अभ्रच्छाया खलप्रीति: समुद्रान्ते च मेेदिनी।अल्पेनैव विनश्यन्ति यौवनानि धनानि च॥ Shadow of clouds, friendship with a wicked person, ground near the ocean indeed disappear
Sanskrit Subhashitas 170
Sanskritजलबिन्दुनिपातेन, क्रमशः पूर्यते घटः।स हेतुः सर्वविद्यानां, धर्मस्य च धनस्य च॥ Hindiपानी की बूंदों के गिरने से घड़ा धीरे-धीरे भर जाता है। ऐसा ही सभी
Sanskrit Subhashitas 153
Sanskritअल्पानामपि वस्तूनाम्, संहतिः कार्यसाधिका।तॄणैर्गुणत्वमापन्नैः, बध्यन्ते मत्तदन्तिनः॥ Hindiछोटी वस्तुओं का मेल भी कार्य पूरा करने वाला होता है, तृण के गुण से शक्तिशाली हाथी भी
Sanskrit Subhashitas 120
Sanskritअष्टौ गुणा पुरुषं दीपयंति प्रज्ञा सुशीलत्वदमौ श्रुतं च।पराक्रमश्चबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ Hindiआठ गुण पुरुष को सुशोभित करते हैं – बुद्धि, सुन्दर चरित्र,
Sanskrit Subhashitas 103
103. विवाह आदौ कुलं परीक्षते ततो विद्यां ततो वय:।शीलं वनं ततो रूपं पश्चात् विवाहयेत्॥ First he should carefully examine the nobility of the family, then
Sanskrit Subhashitas 87
87. विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदा: शाखा धर्मकर्माणि पत्रम्।तस्मान्मूलं यत्नतो रक्षणीयं छिन्नो मूले न्नैव शाखा न पत्रम्॥ Vipra is like a tree, whose