Sanskritक्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्॥ Hindiक्षण-क्षण विद्या के लिए और कण-कण धन के लिए प्रयत्न करना चाहिए।
Subhashitas
Sanskrit Subhashitas 110
110. विजेतव्या लंका चरणतरणीयो जलनिधि विपक्ष: पौलस्त्यो रणभुवि सहायाश्च कपय: || तथाप्येको राम:सकलमवधीद्राक्षसकुमं | क्रियासिद्धि: सत्वे भव्ति महतां नोपकरणे || For defeating Lanka, (Lord
Sanskrit Subhashitas 16
16. उत्तमजना प्रारभ्यते न खलु विघ्नभयेन नीचै: प्रारभ्य विघ्नविहिता विरमन्ति मध्या:। विघ्नै: पुन: पुनरपि प्रतिहन्यमाना: प्रारभ्य चोत्तमजना न परित्यजन्ति॥
Sanskrit Subhashitas 32
32. सज्जना अपमानितोऽपि कुलजो न वदति पुरुषं स्वभावदाक्षिण्यात्।नहि मलयचन्दनतरु: परशुप्रहत: स्रवेत् पूयम्॥ One well born, though insulted, does not hit back in the same strain
Sanskrit Subhashitas 48
48. सज्जना अप्रियवचनाङ्गारैर्दग्धोऽपि न विप्रियं वदत्यार्य:।किं दह्यमानमगरु स्वभावसुरभिं परित्यजति॥ A man of culture does not speak unpleasantly though burnt by the burning coals of displeasing
Sanskrit Subhashitas 171
Sanskritसतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥ Hindiसज्जनों के दर्शन से पुण्य होता है, सज्जन जीवित तीर्थ हैं, तीर्थ तो समय
Sanskrit Subhashitas 154
Sanskritसर्वं परवशं दु:खं सर्वम् आत्मवशं सुखम्।एतद् विद्यात् समासेन लक्षणं सुखदु:खयो:॥ Hindiपराधीन के लिए सर्वत्र दुःख है और स्वाधीन के लिए सर्वत्र सुख। यह संक्षेप
Sanskrit Subhashitas 121
Sanskritक्षमा बलमशक्तानाम् शक्तानाम् भूषणम् क्षमा।क्षमा वशीकृते लोके क्षमयाः किम् न सिद्ध्यति॥ Hindiक्षमा निर्बलों का बल है, क्षमा बलवानों का आभूषण है, क्षमा ने इस
Sanskrit Subhashitas 104
104. आचार अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ।रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम्॥ One should not come empty-handed near the holy fire, a house, a field, a
Sanskrit Subhashitas 88
88. अभ्यासाद्धर्यते कुलं शीलेन धर्यते।गुणेर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते॥ Knowledge is retained by constant practice; a family is held together by virtuous conduct; friendship