Sanskritपुस्तकस्था तु या विद्या परहस्तगतं धनं।कार्यकाले समुत्पन्ने न सा विद्या न तद् धनं॥ Hindiपुस्तक में लिखी हुई विद्या, दूसरे के हाथ में गया हुआ
Subhashitas
Sanskrit Subhashitas 13
13. वाक् केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजा:। वाण्येका समलंकरोति
Sanskrit Subhashitas 29
29. रहस्यम् अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान्।मन्त्रमूलं यतो राज्यम् अतो मन्त्रं सुरक्षितम्॥ A well-wisher (friendly) but not learned, and a learned man but unreliable (is
Sanskrit Subhashitas 45
45. राजसेवा अप्रधान: प्रधान: स्यात् पार्थिवं यदि सेवते।प्रधानोऽप्यप्रधान: स्याद् यदि सेवाविवर्जित:॥ An unimportant person becomes important, as soon as he is employed by a prince
Sanskrit Subhashitas 174
Sanskritशरदि न वर्षति गर्जति,वर्षति वर्षासु नि:स्वनो मेघ:।नीचो वदति न कुरुते,न वदति सुजन: करोत्येव॥ Hindiपतझड़ के बादल केवल गरजते हैं, बरसते नहीं; वर्षा ऋतु के
Sanskrit Subhashitas 157
Sanskritसुखार्थी त्यजते विद्यां विद्यार्थी त्यजते सुखम्।सुखार्थिन: कुतो विद्या कुतो विद्यार्थिन: सुखम्॥ Hindiसुख चाहने वाले को विद्या और विद्या चाहने वाले को सुख त्याग देना
Sanskrit Subhashitas 141
Sanskritलोभमूलानि पापानि संकटानि तथैव च।लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति॥ Hindiलोभ पाप और सभी संकटों का मूल कारण है, लोभ शत्रुता में वृद्धि करता है, अधिक लोभ
Sanskrit Subhashitas 107
107. गुरु एकस्यैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत्।न तत् तिसृभिरष्टाभि: सहस्रेणापि कस्यचित्॥ With the glance (careful attention) bestowed by a guru (preceptor) or by two
Sanskrit Subhashitas 91
91. मित्रम् आक्रोशसमो लोके सुहृदन्यो न विद्यते।यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति॥ In this world there is not to be found a friend equal to an
Sanskrit Subhashitas 75
75. शेषस्य महत्वम् अनेके फणिन: सन्ति भेकभक्षणतत्परा:।एक एव हि शेषोऽयं धरणीधरणक्षम:॥ There are many snakes intent (solely) on eating frogs; just this one serpent (is)