Sanskritव्यायामात् लभते स्वास्थ्यंदीर्घायुष्यं बलं सुखं।आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥ Hindiव्यायाम से स्वास्थ्य, लम्बी आयु, बल और सुख की प्राप्ति होती है। निरोगी होना परम
Subhashitas
Sanskrit Subhashitas 12
12. दुर्जन मणिनाऽलंकृत: सर्प: किमसी न भयंकर:। दुर्जन: परिहर्तव्यो विद्यया भूषितोऽपि सन्॥ It is wise to keep a wicked man at
Sanskrit Subhashitas 28
28. सुयोधन अपचिक्रमिषु पूर्वं सेनां स्वां परिसान्त्वयन्।विलङ्घयित्वा सत्रेण तत: स्वयमुपक्रमेत्॥ (A King) desiring to attack (an enemy) should first make his soldiers contented (by good
Sanskrit Subhashitas 44
44. मूढ अप्रदाता समृद्धोऽसौ दरिद्रश्च महामना:।अश्रुतश्च समुन्नद्धस्तमाहुर्मूढचेतसम्॥ Foolish us he, who though prosperous does not help others; who though poor is generous; and who though
Sanskrit Subhashitas 60
59. अज्ञानिन अभिमानवतां पुंसाम् आत्मसारमजानता।अन्धानामिव दृश्यन्ते पतनान्ता: प्रवृत्तय:॥ The results of the activities of persons, who are full and ignorant of their own limitations, are
Sanskrit Subhashitas 158
Sanskritदिवसेनैव तत् कुर्याद् येन रात्रौ सुखं वसेत्।यावज्जीवं च तत्कुर्याद् येन प्रेत्य सुखं वसेत्॥ Hindiदिन में वह करना चाहिए जिससे रात में सुख से रहा
Sanskrit Subhashitas 142
Sanskritधॄति: क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रह:।धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥ Hindiधर्म के दस लक्षण हैं – धैर्य, क्षमा, आत्म-नियंत्रण, चोरी न करना, पवित्रता, इन्द्रिय-संयम, बुद्धि, विद्या, सत्य
Sanskrit Subhashitas 108
108. गुरु एकाक्षरप्रदातारं यो गुरुं नैव मन्यते।श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते॥ Who does not consider as a guru a person who taught him even a single syllable
Sanskrit Subhashitas 92
92. मित्रम् आ जीवनास्तात् प्रणया: कोपास्तत्क्षणभङ्गुरा:।परित्यागाश्च नि:सङ्ग भवन्ति हि महात्मनाम्॥ With noble persons friendship lasts for the lifetime; anger is transitory and lasts for a
Sanskrit Subhashitas 76
76. धीरा अन्यथा शास्त्रगर्भिण्या धिया धीरोऽर्थमीहते।स्वामीव प्राक्तनं कर्म विदधाति तदन्यथा॥ Courageous, cultivated minds their fate would supervise; but linked causation masters them and makes it